Balbharti Maharashtra State Board Class 10 Sanskrit Solutions Anand Chapter 5 युग्ममाला Notes, Textbook Exercise Important Questions and Answers.

Sanskrit Anand Std 10 Digest Chapter 5 युग्ममाला Textbook Questions and Answers

भाषाभ्यास:

श्लोकः 1

1. पूर्णवाक्येन उत्तरत।

प्रश्न अ.
कनकपरीक्षा कथं भवति?
उत्तरम् :
निघर्षणच्छेदनतापताडनैः एतै: चतुर्भिः प्रकारैः कनकपरीक्षा भवति।

प्रश्न आ.
पुरुषपरीक्षा कथं भवति?
उत्तरम् :
पुरुषपरीक्षा श्रुतेन शीलेन गुणेन कर्मणा (इति) चतुर्भिः प्रकारैः भवति।

2. जालरेखाचित्रं पूरयत

प्रश्न अ.


उत्तरम् :

प्रश्न आ.


उत्तरम् :

श्लोक: 2.

1. पूर्णवाक्येन उत्तरत।

प्रश्न अ.
अल्पधी: कुत्र श्लाघ्यः भवति?
उत्तरम् :
यत्र विद्वज्जन: न अस्ति, तत्र अल्पधी: अपि श्लाघ्यः भवति।

प्रश्न आ.
एरण्डः कुत्र द्रुमायते?
उत्तरम् :
निरस्तपादपे देशे एरण्ड: द्रुमायते।

2. सन्धि-विग्रहं कुरुत ।

प्रश्न अ.
श्लाघ्यस्तत्र
उत्तरम् :
श्लाघ्यस्तत्राल्पधीरपि – श्लाघ्य: + तत्र + अल्पवी: + अपि।

प्रश्न आ.
अल्पधीरपि ।
उत्तरम् :
अल्पधी: – मन्दबुद्धिः, मूढमतिः

श्लोक: 3.

1. पूर्णवाक्येन उत्तरत।

प्रश्न अ.
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?
उत्तरम् :
आगतं भयं वीक्ष्य नरः यथोचितं कुर्यात्।

2. सन्धिविग्रहं कुरुत।

प्रश्न 1.
भयाद्धि ।
उत्तरम् :
भयाद्धि – भयात् +हि।

श्लोक: 4.

1. पूर्णवाक्येन उत्तरत

प्रश्न अ.
क: बहु भाषते?
उत्तरम् :
अधम: बहु भाषते।

2. सन्धिविग्रहं कुरुत।

प्रश्न अ.
स्यादधमः ।
उत्तरम् :
स्यादधमो बहु – स्यात् + अथमः + बहु।

श्लोक: 5.

1. पूर्णवाक्येन उत्तरत ।

प्रश्न अ.
कर्षक: कीदृशं फलं लभते?
उत्तरम् :
कर्षक: क्षेत्रम् आसाद्य यादृशं बीजं वपते तादृशं फलं लभते।

2. सन्धिविग्रहं कुरुत ।

प्रश्न अ.
क्षेत्रमासाद्य
उत्तरम् :
क्षेत्रमासाद्य – क्षेत्रम् + आसाद्य।

प्रश्न आ.
वाऽपि ।
उत्तरम् :
वाऽपि . वा + अपि।

1. समानार्थकशब्दान् लिखत ।
कनकम्, विद्वान्, पादपः, अधमः

प्रश्न 1.
समानार्थकशब्दान् लिखत ।
कनकम्, विद्वान्, पादपः, अधमः
उत्तरम् :

2. विरुद्धार्थकशब्दान् लिखत ।
गुणः, विद्वान्, उत्तमः, सुकृतम् ।

प्रश्न 1.
विरुद्धार्थकशब्दान् लिखत ।
गुणः, विद्वान्, उत्तमः, सुकृतम् ।
उत्तरम् :

3. समानार्थकशब्दानां मेलनं कुरुत।

प्रश्न 1.
समानार्थकशब्दानां मेलनं कुरुत।


उत्तरम् :

सुवर्णम् हेम
उत्तमः श्रेष्ठः
अवलिप्तम् व्याप्तम्
ध्वनिः शब्दः

4. अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।

प्रश्न अ.
चतुर्भिः कनकं परीक्ष्यते ।।

प्रश्न आ.
कर्षक: बीजं वपते ।

प्रश्न इ.
यत्र एकः अपि पादप: नास्ति तत्र एरण्डः द्रुमायते ।

5. चतुर्थपदं लिखत ।

प्रश्न 1.
अ. मनः – चेतः :: अवगतम् – …………………
आ. बुधजन: – ज्ञानी :: मूर्ख: – ………………….
इ) नरः – मनुष्यः :: उचितम् – …………………
ई) वीक्ष्य – दृष्टा :: भयम् – ………………….
उत्तरम् :
अ. मनः – अन्त: करणम्, चेतः, चित्तम्।
आ. मूर्खः – मूढः
इ. उचितम् – योग्यम, युक्तम्।
ई. भयम् – भीतिः।

Sanskrit Anand Class 10 Textbook Solutions Chapter 5 युग्ममाला Additional Important Questions and Answers

अवबोधनम्

पूर्णवाक्येन उत्तरं लिखत।

प्रश्न 1.
मनुष्यस्य मदः कदा व्यपगतः?
उत्तरम् :
बदा मनुष्येण बुधजनसकाशात् किन्नित् किञ्जित् अवगतम् तदा सः आत्मानं मूर्खम् अमन्यत तदनन्तरं तस्य मदः व्यपगतः ।

प्रश्न 2.
मनुष्यस्य मदः कथं व्यपगतः?
उत्तरम् :
मनुष्यस्य मद: ज्वर: इव व्यपगतः।

प्रश्न 3.
कदा पर्यन्तं भयात् भेतव्यम्?
उत्तरम् :
यावत् भयम् अनागतं तावत् भयात् भेतव्यम्।

प्रश्न 4.
उत्तमः कीदृशः न स्यात्?
उत्तरम् :
उत्तम: अतिवक्ता न स्यात्।

प्रश्न 5.
सुवर्णे ध्वनिः प्रजायते वा न?
उत्तरम् :
सुवर्णे ध्वनि: न प्रजायते।

प्रश्न 6.
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?
उत्तरम् :
मनुष्यः सुकृतस्य इष्ट दुष्कृतस्य अनिष्टं फलं लभते।

पृथक्करणम् :

विशेषण – विशेष्य सम्बन्धः ।

विशेषणम् विशेष्यम्
श्लाध्य अल्पधी:
आगतम् भयम्
अनागतम् भयम्

पृथक्करणम्।

जालरेखाचित्रं पुरयत।

1.

2.

3.


4.

सन्धिविग्रहः

समासा:

समस्तपदम् अर्थ: समसाविग्रहः समासनाम
निघर्षणच्छेदनतापताडनैः by rubbing, cutting, heating and hammering निघर्षणं च छेदनं च तापं च ताडनं च,तेः। इतरेतर द्वन्द्व समास
किञ्चिज्ज्ञः knows little किञ्चित् जानाति इति। उपपद तत्पुरुष समास
अनागतम् not arrived न आगतम्। नञ् तत्पुरुष समास
अल्पधी: one who has dull intellect अल्पा धी: यस्य सः। बहुव्रीहि समास
यथोचितम्  according to proper (deed) उचितम् अनुसत्य। अव्ययीभाव समास
पादपः one who drinks with feet पादैः पिबति इति। उपपद-तत्पुरुषः समासः।

भाषाभ्यासः

(क) समानार्थकशब्दान् लिखत।

(ख) विरुद्धार्थकशब्दान् लिखत।

प्रस्तावना :

संस्कृत साहित्यात अनेक शब्दयुग्मे (शब्दांच्या जोड्या). उदाहरणार्थ – यदा – तदा, यावत् – तावत्, यत्र – तत्र, इ. आढळतात. वाक्य व श्लोकांमध्ये अशी शब्दयुग्मे वापरल्यास वाक्यांचे व श्लोकांचे सौंदर्य वाढते. जसे- यथा राजा तथा प्रजा। युग्ममाला हा अशा श्लोकांचा संग्रह आहे की जेथे श्लोकाचा अर्थ पूर्ण करण्याकरिता तसेच त्याचे भाषिक सौंदर्य वाढविण्यासाठी शब्दयुग्मांचा वापर केलेला दिसून येतो.

शब्दयुग्म, pair of words are noticeable in Sanskrit literature. For example : यदा- तदा, यावत् – तावत, यत्र-तत्र,etc. The usage of such pair of words (शब्दयुग्म) in sentences or in verses increases its beauty eg: यथा राजा तथा प्रजा। युग्ममाला is a collation of those verses wherein शब्दयुग्म is used to complete the meaning of the verse as well as to enhance its linguistic beauty.

श्लोकः 1

यथा चतुर्भि: कनक परीक्ष्यते निघर्षणच्छेदनतापताडनैः। (वृत्तम् – वंशस्थम्)
तथा चतुर्भिः पुरुषः परीक्ष्यते श्रुतेन शीलेन गुणेन कर्मणा ।।1।। (वद्धचाणक्यशतकात्)

अन्वय:- यथा कनक निघर्षण – छेदन – ताप – ताडनैः (इति) चतुर्भिः परीक्ष्यते, तथा पुरुषः श्रुतेन, शीलेन, गुणेन, कर्मणा (इति) चतुर्भिः परीक्ष्यते।

अनुवाद:

ज्याप्रमाणे सोन्याची परीक्षा (पारख) घासणे, छेदन करणे (तोडणे), तापविणे व (हातोडीने) ठोकणे, (या) चार प्रकारांनी होते. त्याप्रमाणे, ज्ञान, चारित्र्य, सद्गुण व कर्म या चार प्रकारांनी मनुष्याची परीक्षा होते. स्पष्टीकरण – सोन्याची चकाकी तपासण्याकरिता त्याला घासावे लागते, ते काळे पडते का हे पाहण्याकरिता त्याला तापवावे लागते, त्याचा चिवटपणा पाहण्याकरिता त्याला तोडावे लागते व हातोड्याने ठोकून त्याचा मऊपणा हा गुण कसाला लागतो. थोडक्यात, सोन्याची शुद्धता सिद्ध करण्यासाठी त्याला चार कसोट्या लावतात. त्याप्रमाणे मनुष्य ज्ञानी, सदाचरणी व गुणी राहून त्याचा चांगुलपणा सिद्ध करतो.

Just as the gold is tested by four tests – rubbing, cutting, heating, (and) hammering, similarly, a man is tested by four (dimensions) knowledge, character, virtues (and) deeds. Explanation – The gold is scratched to check its shine. It is cut to see elasticity. It is heated to check whether it turns black and its softness can be examined by striking with the hammer. In brief, the gold has to undergo four tests to prove its purity. Likewise, a man proves his goodness by being knowledgeable, (righteous, and virtuous.

श्लोकः 2

यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि। (वृत्तम् – अनुष्टप)
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ।।2।। (सङ्ग्रहात्।)

अन्वयः- यत्र विद्वज्जनः न अस्ति, तत्र अल्पधी: अपि श्लाघ्यः (भवति)। (यथा) निरस्तपादपे देशे एरण्डः अपि दुमायते।

अनुवादः

जेथे विद्वान नसतो तेथे अल्पबुद्धीचा माणूसही प्रशंसनीय ठरतो. (स्तुतीस पात्र ठरतो.) वृक्षहीन (वैराण) प्रदेशात एरंडही वृक्ष होतो (ठरतो.)

स्पष्टीकरण-दबळया समहावर अंकुश ठवणान्या लाकाना उप्पसून वरील श्लोकाची रचना केली आहे. अल्प क्षमता असलेल्या लोकांच्या समूहामध्ये किचित अधिकतर क्षमता असलेलाही स्तुतीस पात्र ठरतो.।

(In a place) where there is no learned one, even a dull-witted person becomes praiseworthy. In a place where there is no vegetation, even a castor – plant becomes a tree.

Explanation – The poet takes a dig at people that are in power in a weak setup. When everyone around is of mediocre capacity, one with every few accolades becomes the hero.

श्लोकः 3

यदा किजिज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदलिप्तं मम ममः।
यदा किजिकिशिद् बुधजनसकाशादवगतं (वृत्तम् – शिखरिणी)
तदा मूर्योऽस्मीति ज्वर इव मदो मे व्यपगतः ।।3।। (नीतिशतकात)

अन्वय:- यदा अहं किजिजः (रादा) (अहं) द्विपः इव मदान्धः समभवम् । तदा मम मनः ‘सर्वज्ञ: अस्मि’ इति अवलिप्तम् अभवत्। यदा बुधजनसकाशात् किंचित् किक्षित् अवगतम् तदा (अह) मूर्खः अस्मि (इति ज्ञात्वा) में मद; ज्वर: इव व्यपगतः।

अनुवादः

जेव्हा मला थोडेसे ज्ञान प्राप्त झाले, तेव्हा मदाने आंधळा झालेल्या हत्तीसारखा मी (आंधळा) झालो आणि माझे मन ‘मी सर्वज्ञ आहे’ या कल्पनेने वेढले गेले. (पण) जेव्हा ज्ञानी माणसांकडून मला थोडे थोडे कळू लागले, तेव्हा मी मूर्ख आहे’ असे मला जाणवले व तापाप्रमाणे माझा गर्व नाहीसा झाला (उतरला.)
स्पष्टीकरण – स्वत:च्या ज्ञानाचा कधीही गर्व बाळगू नये कारण ज्ञानी माणसांच्या सहवासाने अल्पज्ञानात भर पडते.

When I had scanty knowledge, I was blinded with pride, like and elephant (in a rut) (and) my mind got conceited thinking that I know everything. (But) When I began to acquire knowledge, little by little, from the learned, I learned that ‘I am a fool and my (false) pride disappeared like fever.

Explanation – Never be proud of little knowledge as it continues to upgrade when one comes into contact with a more knowledgeable person.

श्लोकः 4

तावद् भवाद्धि भेतव्यं यावद्भयमनागतम्। (वृत्तम् – अनुष्टप)
आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ।।4।। (पञ्चतन्त्रात्)

अन्वय:- यावत् भयम् अनागतं तावत् हि भयात् भेतव्यम्। (तथापि) आगतं तु भयं वीक्ष्य नरः यथोचितं कुर्यात्।

अनुवादः

जोपर्यंत भयाने (माणसाला) ग्रासले नाही (संकटात पकडले नाही) तोपर्यंत (माणसाने) भयाला घाबरावे. (परंतु) भयाला आलेले पाहून मनुष्याने जे योग्य आहे तेच आचरावे

(योग्य ते करावे.) As long as fear has not arrived (a person is not caught in the calamity) till then one should be scared of fear. (But) Having seen fear approaching, a man should do what is proper/right.

श्लोकः 5

उत्तमो नातिवक्ता स्यादधमो बहु भाषते।
सुवर्णे न ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते ।।5।। (वृत्तम् – अनुष्टुप)

अन्वयः- उत्तमः अतिवक्ता न स्यात्, अधम: बहु भाषते। यादृक् कांस्ये (ध्वनिः) प्रजायते तादृक् सुवर्णे ध्वनिः न (प्रजायते)।

अनुवादः

उत्तम व्यक्ती फार बोलत नाही (वायफळ गोष्टींमध्ये सहभाग घेत नाही) (बुद्धीने व ज्ञानाने) सामान्य लोक खूप बडबड करतात. ज्याप्रमाणे, काश्याच्या भांड्याचा आवाज होतो तसा सोन्याचा होत नाही.
स्पष्टीकरण: ज्ञानी माणसे वायफळ बोलत नाहीत; ज्यांचे ज्ञान अल्प आहे, अशी माणसे नेहमी बडबड करत राहतात.

An excellent person does not talk much (does not indulge in loose talks), inferior person talks much (unnecessarily). Just as gold (best and expensive metal) does not produce (loud) sound like bronze (base metal) makes.
Explanation: Knowledgeable people do not indulge in unnecessary and loose talk, whereas those who have less knowledge always chatter.

श्लोकः 6

यादृशं वपते बीज क्षेत्रमासाद्य कर्षकः।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम् ।।6।। (वृत्तम् – अनुष्टुप्)

अन्वय:- कर्षक: क्षेत्रम् आसाद्य यादृशं बीजं वपते (तादृशं फलं लभते)। (तथैव मनुष्यः) सुकृते वा दुष्कृते वा अपि तादृश (इष्टम् अनिष्ट वा) फलं लभते।

अनुवादः

शेतकरी शेतात जाऊन ज्या त-हेचे बीज पेरतो, त्या तमेचे फळ त्याला मिळते. कृती चांगली वा वाईट (जशी असेल) त्यानुसार मनुष्यास त्याचे फळ मिळते. (चांगल्या कृतीचे आनंददायी तर वाईट कृतीचे क्लेशकारक फळ मिळते.) स्पष्टीकरण – पेरावे तसे उगवते.

Just as the farmer obtains the fruit based on what he sows, (similarly, a man) acquires a fruit in good or bad deeds. (through pleasurable and painful experiences.)
Explanation – As you sow, so shall you reap.

शब्दार्थाः